वांछित मन्त्र चुनें

इन्द्रं॒ तं शु॑म्भ पुरुहन्म॒न्नव॑से॒ यस्य॑ द्वि॒ता वि॑ध॒र्तरि॑ । हस्ता॑य॒ वज्र॒: प्रति॑ धायि दर्श॒तो म॒हो दि॒वे न सूर्य॑: ॥

अंग्रेज़ी लिप्यंतरण

indraṁ taṁ śumbha puruhanmann avase yasya dvitā vidhartari | hastāya vajraḥ prati dhāyi darśato maho dive na sūryaḥ ||

पद पाठ

इन्द्र॑म् । तम् । शु॒म्भ॒ । पु॒रु॒ऽह॒न्म॒न् । अव॑से । यस्य॑ । द्वि॒ता । वि॒ऽध॒र्तरि॑ । हस्ता॑य । वज्रः॑ । प्रति॑ । धा॒यि॒ । द॒र्श॒तः । म॒हः । दि॒वे । न । सूर्यः॑ ॥ ८.७०.२

ऋग्वेद » मण्डल:8» सूक्त:70» मन्त्र:2 | अष्टक:6» अध्याय:5» वर्ग:8» मन्त्र:2 | मण्डल:8» अनुवाक:8» मन्त्र:2